Thursday, 26 June 2025

ध्यानस्य महत्वम



कस्मिंश्चित् ग्रामे एकः सन्तः आसीत्। तस्य नाम रामदत्तः। सः नित्यं प्रातःकाले एकस्मिन् वृक्षस्य छायायाम् उपविशत्। सः पद्मासनं कृत्वा नेत्रे निमील्य, गम्भीरं ध्यानं कुर्वन् आसीत्।


जनाः तम् अपश्यन् च चकिताः अभवन्। कश्चित् बालकः पृष्टवान् —

"भोः तात! भवतः नेत्रे निमीलिते, भवतः किम् कार्यम्?"


रामदत्तः स्मितं कृत्वा उक्तवान् —

"वत्स! अहं आत्मानं पश्यामि। बहिर्दृष्ट्या संसारं पश्यामः, अन्तर्दृष्ट्या आत्मानं। यदि आत्मा शान्तः भवति, सर्वं सुखमयं भवति।"


बालकः सन्तुष्टः अभवत्। सः अपि नित्यं ध्यानं कर्तुं आरब्धवान्। शनैः शनैः ग्रामस्य सर्वे जना अपि ध्यानस्य महत्त्वं अवगच्छन्। ते अपि प्रातःकाले समाहिताः उपविशन्ति स्म।

Uploading: 1115136 of 2640222 bytes uploaded.



---


पाठः (शिक्षा):


ध्यानस्य साहाय्येन चित्तं शान्तिं लभते। शान्तं चित्तं एव सुखस्य मूलम्।


No comments:

Post a Comment